A 57-21(9) Amaruśataka

Manuscript culture infobox

Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:

Reel No. A 57-21i

Title Amaruśataka

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 4.0 cm

Binding Hole 1

Folios 31

Lines per Folio 4-5

Foliation letters in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1607

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sumanaḥśarāya ||

jyākṛṣṭibaddhaṣaṭakā(!)mukhapāṇipṛṣṭha-
pre‥nakhāṇḍacayasamvilito(!) 'mbiyāḥ |
tvā pātu mañjaritapallavakarṇṇapūra-
lobhabhramadbharaṃ(!) vibhramabhṛtkaṭākṣaḥ ||


gṛhnat keśeṣu pāstaś(!) caraṇe nipatito nekṣitaḥ saṃbhrameṇa |
āliṅgaṃ yo vadhūtas tripurayudhitibhir(!) sāsranetrotpalābhiḥ
⁅kāmi+drā⁆pabādhaḥ sa haratu duritaṃ śāmbhavo vaḥ śarāgniḥ || (fol. 18v1-3) (exp. 26)


End

urasi nihitas tārāhāraḥ kṛta jaghane
kalakalavaratī(!) kāṃcī pādau raṇanmaṇinūpurau |
priyam abhirasyevaṃ(!) mugdhe samāhataḍiṇḍimā
yadi kim adhikatrāsau kaś cādhiśaḥ sa (svakṣīkṣā)‥(!) ||

malayamarutā⁅ṃ⁆ vrātā vātā vikāśitamallikaiḥ
parimala(bharo) bhagno grīṣma tvam utsahase yadi |
na ghaṭaya kṛtatanniḥsnehaṃ yam eva vivarttate
prabhavati gavāṃ kiṃ na cchinnaṃ sa eva dhanañjayaḥ ||

prātaḥ prātar upāgato si janitāninnandra (fol. 22v1-4) (exp. 028)


Microfilm Details

Reel No. A 57/21

Date of Filming 03-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005