A 57-21(9) Amaruśataka
Manuscript culture infobox
Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:
Reel No. A 57-21i
Title Amaruśataka
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.5 x 4.0 cm
Binding Hole 1
Folios 31
Lines per Folio 4-5
Foliation letters in the left margin of the verso
Place of Deposite NAK
Accession No. 1-1607
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ sumanaḥśarāya ||
jyākṛṣṭibaddhaṣaṭakā(!)mukhapāṇipṛṣṭha-
pre‥nakhāṇḍacayasamvilito(!) 'mbiyāḥ |
tvā pātu mañjaritapallavakarṇṇapūra-
lobhabhramadbharaṃ(!) vibhramabhṛtkaṭākṣaḥ ||
gṛhnat keśeṣu pāstaś(!) caraṇe nipatito nekṣitaḥ saṃbhrameṇa |
āliṅgaṃ yo vadhūtas tripurayudhitibhir(!) sāsranetrotpalābhiḥ
⁅kāmi+drā⁆pabādhaḥ sa haratu duritaṃ śāmbhavo vaḥ śarāgniḥ || (fol. 18v1-3) (exp. 26)
End
urasi nihitas tārāhāraḥ kṛta jaghane
kalakalavaratī(!) kāṃcī pādau raṇanmaṇinūpurau |
priyam abhirasyevaṃ(!) mugdhe samāhataḍiṇḍimā
yadi kim adhikatrāsau kaś cādhiśaḥ sa (svakṣīkṣā)‥(!) ||
malayamarutā⁅ṃ⁆ vrātā vātā vikāśitamallikaiḥ
parimala(bharo) bhagno grīṣma tvam utsahase yadi |
na ghaṭaya kṛtatanniḥsnehaṃ yam eva vivarttate
prabhavati gavāṃ kiṃ na cchinnaṃ sa eva dhanañjayaḥ ||
prātaḥ prātar upāgato si janitāninnandra (fol. 22v1-4) (exp. 028)
Microfilm Details
Reel No. A 57/21
Date of Filming 03-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 2005